B 542-42 Mṛtyuñjayastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 542/42
Title: Mṛtyuñjayastotra
Dimensions: 26.5 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/341
Remarks:


Reel No. B 542-42 Inventory No. 58324

Title Mṛtyuñjayastotra

Remarks ascribed to the Pārameśvaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.0 cm

Folios 3

Lines per Folio 8

Foliation figures on the verso; in the upper left-hand margin uder the abbreviation mṛ. ya. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/341

Manuscript Features

idaṃ mṛtyuṃjayasya pustakaḥ śrī[[nī]]lamādhavasarmana(!)ḥ paśupatiguhyeśvarī prasanno stu ||

subham astu mṛtyuṃjaya prasanno stu || rāma rāma rāma rāma

Excerpts

Beginning

❖ oṁ namaḥ śrīgaṇādhipataye ||     ||

śuddhaṃ śvetāvadātaṃ vṛṣaharigamanaṃ jāpyamālā[ṃ] triśūlaṃ ||

dhāryaṃ taṃ kumbhahastaṃ varam abhayakaraṃ śaktiyuktaṃ trinetra⟨ṃ⟩m || 1 ||

pūjājāpyādimaṃtrair balikusumayutai[r] dhūpadīpādisarvai[r]

natvā mṛtyuṃjayākhyaṃ mṛtabhayaharaṇārthaṃ stavaṃ vai paṭhiṣye <ref name="ftn1">pāda d is unmetrical.</ref> || 2 ||

(fol. 1v1–3)

End

susvapnavarddhanaṃ nityaṃ sarvvaduṣkṛtanāśanam ||

sarvapāpavinirmuktaḥ śivaloke mahīyate || 47 ||

śatavarṣaṃ sa jīvet tu putrapautrapratiṣṭhitaḥ ||

uttamottamavipraś cāpy uttamaḥ puruṣaḥ śubhaḥ || 48 ||

mṛtyuṃjayena japtena cirakālaṃ sa jīvī(!)tī(!) ||

saptajanmakṛtāt pāpān mucyate nātra śaṃśayaḥ || 49 || (fol. 3v7–9)

Colophon

iti parameśvaramā(!)hātantre caturā(!)śītisāhasre mṛtyuṃjayasto[tra]ṃ samāpta⟨ṃ⟩m || 50 ||

subham astu sarvadā kālam ||

śivānandavarmmana(!)sya putra[ḥ] dīrgham āyur astu⟨ḥ⟩ || (fol. 3v9–10)

Microfilm Details

Reel No. B 542/42

Date of Filming 20-11-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-06-2009

Bibliography


<references/>