B 542-42 Mṛtyuñjayastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 542/42
Title: Mṛtyuñjayastotra
Dimensions: 26.5 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/341
Remarks:
Reel No. B 542-42 Inventory No. 58324
Title Mṛtyuñjayastotra
Remarks ascribed to the Pārameśvaratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 11.0 cm
Folios 3
Lines per Folio 8
Foliation figures on the verso; in the upper left-hand margin uder the abbreviation mṛ. ya. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 2/341
Manuscript Features
idaṃ mṛtyuṃjayasya pustakaḥ śrī[[nī]]lamādhavasarmana(!)ḥ paśupatiguhyeśvarī prasanno stu ||
subham astu mṛtyuṃjaya prasanno stu || rāma rāma rāma rāma
Excerpts
Beginning
❖ oṁ namaḥ śrīgaṇādhipataye || ||
śuddhaṃ śvetāvadātaṃ vṛṣaharigamanaṃ jāpyamālā[ṃ] triśūlaṃ ||
dhāryaṃ taṃ kumbhahastaṃ varam abhayakaraṃ śaktiyuktaṃ trinetra⟨ṃ⟩m || 1 ||
pūjājāpyādimaṃtrair balikusumayutai[r] dhūpadīpādisarvai[r]
natvā mṛtyuṃjayākhyaṃ mṛtabhayaharaṇārthaṃ stavaṃ vai paṭhiṣye <ref name="ftn1">pāda d is unmetrical.</ref> || 2 ||
(fol. 1v1–3)
End
susvapnavarddhanaṃ nityaṃ sarvvaduṣkṛtanāśanam ||
sarvapāpavinirmuktaḥ śivaloke mahīyate || 47 ||
śatavarṣaṃ sa jīvet tu putrapautrapratiṣṭhitaḥ ||
uttamottamavipraś cāpy uttamaḥ puruṣaḥ śubhaḥ || 48 ||
mṛtyuṃjayena japtena cirakālaṃ sa jīvī(!)tī(!) ||
saptajanmakṛtāt pāpān mucyate nātra śaṃśayaḥ || 49 || (fol. 3v7–9)
Colophon
iti parameśvaramā(!)hātantre caturā(!)śītisāhasre mṛtyuṃjayasto[tra]ṃ samāpta⟨ṃ⟩m || 50 ||
subham astu sarvadā kālam ||
śivānandavarmmana(!)sya putra[ḥ] dīrgham āyur astu⟨ḥ⟩ || (fol. 3v9–10)
Microfilm Details
Reel No. B 542/42
Date of Filming 20-11-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 22-06-2009
Bibliography
<references/>